Original

त्वत्संभावितम् आत्मानं बहु मन्यामहे वयम् ।प्रायः प्रत्ययम् आधत्ते स्वगुणेषूत्तमादरः ॥

Segmented

त्वद्-संभावितम् आत्मानम् बहु मन्यामहे वयम् प्रायः प्रत्ययम् आधत्ते स्व-गुणेषु उत्तम-आदरः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
संभावितम् सम्भावय् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्यामहे मन् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
प्रायः प्रायस् pos=i
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
आधत्ते आधा pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
गुणेषु गुण pos=n,g=m,c=7,n=p
उत्तम उत्तम pos=a,comp=y
आदरः आदर pos=n,g=m,c=1,n=s