Original

सत्यम् अर्काच् च सोमाच् च परम् अध्यास्महे पदम् ।अद्य तूच्चैस्तरं तस्मात् स्मरणानुग्रहात् तव ॥

Segmented

सत्यम् अर्काच् च सोमाच् च परम् अध्यास्महे पदम् अद्य तु उच्चैस्तरम् तस्मात् स्मरण-अनुग्रहात् तव

Analysis

Word Lemma Parse
सत्यम् सत्य pos=a,g=n,c=2,n=s
अर्काच् अर्क pos=n,g=m,c=5,n=s
pos=i
सोमाच् सोम pos=n,g=m,c=5,n=s
pos=i
परम् पर pos=n,g=n,c=2,n=s
अध्यास्महे अध्यास् pos=v,p=1,n=p,l=lat
पदम् पद pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
तु तु pos=i
उच्चैस्तरम् उच्चैस्तर pos=a,g=m,c=2,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
स्मरण स्मरण pos=n,comp=y
अनुग्रहात् अनुग्रह pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s