Original

यद् ब्रह्म सम्यग् आम्नातं यद् अग्नौ विधिना हुतम् ।यच् च तप्तं तपस् तस्य विपक्वं फलम् अद्य नः ॥

Segmented

यद् ब्रह्म सम्यग् आम्नातम् यद् अग्नौ विधिना हुतम् यच् च तप्तम् तपस् तस्य विपक्वम् फलम् अद्य नः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
आम्नातम् आम्ना pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
विधिना विधि pos=n,g=m,c=3,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
यच् यद् pos=n,g=n,c=1,n=s
pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
तपस् तपस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
विपक्वम् विपक्व pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
नः मद् pos=n,g=,c=6,n=p