Original

ताम् अगौरवभेदेन मुनींश् चापश्यद् ईश्वरः ।स्त्री पुमान् इत्य् अनास्थैषा वृत्तं हि महितं सताम् ॥

Segmented

ताम् अगौरव-भेदेन मुनींश् च अपश्यत् ईश्वरः स्त्री पुमान् इत्य् अनास्था एषा वृत्तम् हि महितम् सताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अगौरव अगौरव pos=a,comp=y
भेदेन भेद pos=n,g=m,c=3,n=s
मुनींश् मुनि pos=n,g=m,c=2,n=p
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अनास्था अनास्था pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
हि हि pos=i
महितम् महित pos=a,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p