Original

अद्यप्रभृत्य् अवनताङ्गि तवास्मि दासः क्रीतस् तपोभिर् इति वादिनि चन्द्रमौलौ ।अह्नाय सा नियमजं क्लमम् उत्ससर्ज क्लेशः फलेन हि पुनर् नवतां विधत्ते ॥

Segmented

अद्य प्रभृति अवनत-अङ्गे ते अस्मि दासः क्रीतस् तपोभिः इति वादिनि चन्द्रमौलौ सा नियम-जम् क्लमम् उत्ससर्ज क्लेशः फलेन हि पुनः नव-ताम् विधत्ते

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
अवनत अवनम् pos=va,comp=y,f=part
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
दासः दास pos=n,g=m,c=1,n=s
क्रीतस् क्री pos=va,g=m,c=1,n=s,f=part
तपोभिः तपस् pos=n,g=n,c=3,n=p
इति इति pos=i
वादिनि वादिन् pos=a,g=m,c=7,n=s
चन्द्रमौलौ चन्द्रमौलि pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
नियम नियम pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
क्लमम् क्लम pos=n,g=m,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
क्लेशः क्लेश pos=n,g=m,c=1,n=s
फलेन फल pos=n,g=n,c=3,n=s
हि हि pos=i
पुनः पुनर् pos=i
नव नव pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
विधत्ते विधा pos=v,p=3,n=s,l=lat