Original

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर् निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती ।मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥

Segmented

तम् वीक्ष्य वेपथुमती स रस-अङ्गयष्टिः निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती मार्ग-अचल-व्यतिकर-आकुलिता इव सिन्धुः शैलाधिराज-तनया न ययौ न तस्थौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
वेपथुमती वेपथुमत् pos=a,g=f,c=1,n=s
pos=i
रस रस pos=n,comp=y
अङ्गयष्टिः अङ्गयष्टि pos=n,g=f,c=1,n=s
निक्षेपणाय निक्षेपण pos=n,g=n,c=4,n=s
पदम् पद pos=n,g=n,c=2,n=s
उद्धृतम् उद्धृ pos=va,g=n,c=2,n=s,f=part
उद्वहन्ती उद्वह् pos=va,g=f,c=1,n=s,f=part
मार्ग मार्ग pos=n,comp=y
अचल अचल pos=n,comp=y
व्यतिकर व्यतिकर pos=n,comp=y
आकुलिता आकुलित pos=a,g=f,c=1,n=s
इव इव pos=i
सिन्धुः सिन्धु pos=n,g=m,c=1,n=s
शैलाधिराज शैलाधिराज pos=n,comp=y
तनया तनया pos=n,g=f,c=1,n=s
pos=i
ययौ या pos=v,p=3,n=s,l=lit
pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit