Original

इतो गमिश्याम्य् अथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।स्वरूपम् आस्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥

Segmented

इतो गमिष्याम्य् अथवा इति वादिनी चचाल बाला स्तन-भिन्न-वल्कला स्व-रूपम् आस्थाय च ताम् कृत-स्मितः समाललम्बे वृषराजकेतनः

Analysis

Word Lemma Parse
इतो इतस् pos=i
गमिष्याम्य् गम् pos=v,p=1,n=s,l=lrt
अथवा अथवा pos=i
इति इति pos=i
वादिनी वादिन् pos=a,g=f,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
बाला बाला pos=n,g=f,c=1,n=s
स्तन स्तन pos=n,comp=y
भिन्न भिद् pos=va,comp=y,f=part
वल्कला वल्कल pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कृत कृ pos=va,comp=y,f=part
स्मितः स्मित pos=n,g=m,c=1,n=s
समाललम्बे समालम्ब् pos=v,p=3,n=s,l=lit
वृषराजकेतनः वृषराजकेतन pos=n,g=m,c=1,n=s