Original

निवार्यताम् आलि किम् अप्य् अयं बटुः पुनर् विवक्षुः स्फुरितोत्तराधरः ।न केवलं यो महतो ऽपभाषते शृणोति तस्माद् अपि यः स पापभाक् ॥

Segmented

निवार्यताम् आलि किम् अप्य् अयम् बटुः पुनः विवक्षुः स्फुरित-उत्तर-अधरः न केवलम् यो महतो ऽपभाषते शृणोति तस्माद् अपि यः स पाप-भाज्

Analysis

Word Lemma Parse
निवार्यताम् निवारय् pos=v,p=3,n=s,l=lot
आलि आलि pos=n,g=f,c=8,n=s
किम् किम् pos=i
अप्य् अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
बटुः बटु pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
विवक्षुः विवक्षु pos=a,g=m,c=1,n=s
स्फुरित स्फुर् pos=va,comp=y,f=part
उत्तर उत्तर pos=n,comp=y
अधरः अधर pos=n,g=m,c=1,n=s
pos=i
केवलम् केवलम् pos=i
यो यद् pos=n,g=m,c=1,n=s
महतो महत् pos=a,g=m,c=6,n=s
ऽपभाषते अपभाष् pos=v,p=3,n=s,l=lat
शृणोति श्रु pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=m,c=5,n=s
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पाप पाप pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s