Original

अकिञ्चनः सन् प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः ।स भीमरूपः शिव इत्य् उदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥

Segmented

अकिञ्चनः सन् प्रभवः स संपदाम् त्रिलोक-नाथः पितृ-सद्म-गोचरः स भीम-रूपः शिव इत्य् उदीर्यते न सन्ति याथार्थ्य-विदः पिनाकिनः

Analysis

Word Lemma Parse
अकिञ्चनः अकिञ्चन pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
प्रभवः प्रभव pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संपदाम् सम्पद् pos=n,g=f,c=6,n=p
त्रिलोक त्रिलोक pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
सद्म सद्मन् pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
शिव शिव pos=n,g=m,c=1,n=s
इत्य् इति pos=i
उदीर्यते उदीरय् pos=v,p=3,n=s,l=lat
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
याथार्थ्य याथार्थ्य pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
पिनाकिनः पिनाकिन् pos=n,g=m,c=6,n=s