Original

विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।जगच्छरण्यस्य निराशिषः सतः किम् एभिर् आशोपहतात्मवृत्तिभिः ॥

Segmented

विपद्-प्रतीकार-परेण मङ्गलम् निषेव्यते भूति-समुत्सुकेन वा जगत्-शरण्यस्य निराशिषः सतः किम् आशा-उपहत-आत्म-वृत्ति

Analysis

Word Lemma Parse
विपद् विपद् pos=n,comp=y
प्रतीकार प्रतीकार pos=n,comp=y
परेण पर pos=n,g=m,c=3,n=s
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s
निषेव्यते निषेव् pos=v,p=3,n=s,l=lat
भूति भूति pos=n,comp=y
समुत्सुकेन समुत्सुक pos=a,g=m,c=3,n=s
वा वा pos=i
जगत् जगन्त् pos=n,comp=y
शरण्यस्य शरण्य pos=a,g=m,c=6,n=s
निराशिषः अस् pos=va,g=m,c=6,n=s,f=part
सतः pos=n,g=n,c=1,n=s
किम् इदम् pos=n,g=m,c=3,n=p
आशा आशा pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=3,n=p