Original

निवर्तयास्माद् असदीप्सितान् मनः क्व तद्विधस् त्वं क्व च पुण्यलक्षणा ।अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥

Segmented

निवर्तय अस्मात् असत्-ईप्सितात् मनः क्व तद्विधस् त्वम् क्व च पुण्य-लक्षणा अपेक्ष्यते साधु-जनेन वैदिकी श्मशान-शूलस्य न यूप-सत्क्रिया

Analysis

Word Lemma Parse
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
अस्मात् इदम् pos=n,g=n,c=5,n=s
असत् असत् pos=a,comp=y
ईप्सितात् ईप्सित pos=n,g=n,c=5,n=s
मनः मनस् pos=n,g=n,c=2,n=s
क्व क्व pos=i
तद्विधस् तद्विध pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्व क्व pos=i
pos=i
पुण्य पुण्य pos=a,comp=y
लक्षणा लक्षण pos=n,g=f,c=1,n=s
अपेक्ष्यते अपेक्ष् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
वैदिकी वैदिक pos=a,g=f,c=1,n=s
श्मशान श्मशान pos=n,comp=y
शूलस्य शूल pos=n,g=n,c=6,n=s
pos=i
यूप यूप pos=n,comp=y
सत्क्रिया सत्क्रिया pos=n,g=f,c=1,n=s