Original

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।कला च सा कान्तिमती कलावतस् त्वम् अस्य लोकस्य च नेत्रकौमुदी ॥

Segmented

द्वयम् गतम् संप्रति शोच्य-ताम् समागम-प्रार्थनया कपालिनः कला च सा कान्तिमती कलावतस् त्वम् अस्य लोकस्य च नेत्र-कौमुदी

Analysis

Word Lemma Parse
द्वयम् द्वय pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
संप्रति सम्प्रति pos=i
शोच्य शुच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
समागम समागम pos=n,comp=y
प्रार्थनया प्रार्थना pos=n,g=f,c=3,n=s
कपालिनः कपालिन् pos=n,g=m,c=6,n=s
कला कला pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
कान्तिमती कान्तिमत् pos=a,g=f,c=1,n=s
कलावतस् कलावत् pos=a,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
नेत्र नेत्र pos=n,comp=y
कौमुदी कौमुदी pos=n,g=f,c=1,n=s