Original

अथाह वर्णी विदितो महेश्वरस् तदर्थिनी त्वं पुनर् एव वर्तसे ।अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुम् उत्सहे ॥

Segmented

अथ आह वर्णी विदितो महेश्वरस् तद्-अर्थिनी त्वम् पुनः एव वर्तसे अमङ्गल-अभ्यास-रति विचिन्त्य तम् ते अनुवृत्तिम् न च कर्तुम् उत्सहे

Analysis

Word Lemma Parse
अथ अथ pos=i
आह अह् pos=v,p=3,n=s,l=lit
वर्णी वर्णिन् pos=n,g=m,c=1,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
महेश्वरस् महेश्वर pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
वर्तसे वृत् pos=v,p=2,n=s,l=lat
अमङ्गल अमङ्गल pos=n,comp=y
अभ्यास अभ्यास pos=n,comp=y
रति रति pos=n,g=m,c=2,n=s
विचिन्त्य विचिन्तय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुवृत्तिम् अनुवृत्ति pos=n,g=f,c=2,n=s
pos=i
pos=i
कर्तुम् कृ pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat