Original

न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिर् अस्रोत्तरम् ईक्षिताम् इमाम् ।तपःकृशाम् अभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥

Segmented

न वेद्मि स प्रार्थित-दुर्लभः कदा सखीभिः अश्र-उत्तरम् ईक्षिताम् इमाम् तपः-कृशाम् अभ्युपपत्स्यते सखीम् वृषा इव सीताम् तद्-अवग्रह-क्षताम्

Analysis

Word Lemma Parse
pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
प्रार्थित प्रार्थय् pos=va,comp=y,f=part
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
कदा कदा pos=i
सखीभिः सखी pos=n,g=f,c=3,n=p
अश्र अस्र pos=n,comp=y
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
ईक्षिताम् ईक्ष् pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
तपः तपस् pos=n,comp=y
कृशाम् कृश pos=a,g=f,c=2,n=s
अभ्युपपत्स्यते अभ्युपपद् pos=v,p=3,n=s,l=lrt
सखीम् सखी pos=n,g=f,c=2,n=s
वृषा वृषन् pos=n,g=m,c=1,n=s
इव इव pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
तद् तद् pos=n,comp=y
अवग्रह अवग्रह pos=n,comp=y
क्षताम् क्षन् pos=va,g=f,c=2,n=s,f=part