Original

यदा बुधैः सर्वगतस् त्वम् उच्यसे न वेत्सि भावस्थम् इमं जनं कथम् ।इति स्वहस्ताल्लिखितश् च मुग्धया रहस्य् उपालभ्यत चन्द्रशेखरः ॥

Segmented

यदा बुधैः सर्व-गतः त्वम् उच्यसे न वेत्सि भाव-स्थम् इमम् जनम् कथम् इति स्व-हस्त-उल्लिखितः च मुग्धया रहस्य् उपालभ्यत चन्द्रशेखरः

Analysis

Word Lemma Parse
यदा यदा pos=i
बुधैः बुध pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
उच्यसे वच् pos=v,p=2,n=s,l=lat
pos=i
वेत्सि विद् pos=v,p=2,n=s,l=lat
भाव भाव pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
इति इति pos=i
स्व स्व pos=a,comp=y
हस्त हस्त pos=n,comp=y
उल्लिखितः उल्लिख् pos=va,g=m,c=1,n=s,f=part
pos=i
मुग्धया मुह् pos=va,g=f,c=3,n=s,f=part
रहस्य् रहस् pos=n,g=n,c=7,n=s
उपालभ्यत उपलभ् pos=v,p=3,n=s,l=lan
चन्द्रशेखरः चन्द्रशेखर pos=n,g=m,c=1,n=s