Original

उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैर् इयम् ।अनेकशः किन्नरराजकन्यका वनान्तसंगीतसखीर् अरोदयत् ॥

Segmented

उपात्त-वर्णे चरिते पिनाकिनः स बाष्प-कण्ठ-स्खलितैः पदैः इयम् अनेकशः किन्नर-राज-कन्यकाः वनान्त-संगीत-सखीः अरोदयत्

Analysis

Word Lemma Parse
उपात्त उपदा pos=va,comp=y,f=part
वर्णे वर्ण pos=n,g=n,c=7,n=s
चरिते चरित pos=n,g=n,c=7,n=s
पिनाकिनः पिनाकिन् pos=n,g=m,c=6,n=s
pos=i
बाष्प बाष्प pos=n,comp=y
कण्ठ कण्ठ pos=n,comp=y
स्खलितैः स्खल् pos=va,g=n,c=3,n=p,f=part
पदैः पद pos=n,g=n,c=3,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
अनेकशः अनेकशस् pos=i
किन्नर किंनर pos=n,comp=y
राज राजन् pos=n,comp=y
कन्यकाः कन्यका pos=n,g=f,c=2,n=p
वनान्त वनान्त pos=n,comp=y
संगीत संगीत pos=n,comp=y
सखीः सखी pos=n,g=f,c=2,n=p
अरोदयत् रोदय् pos=v,p=3,n=s,l=lan