Original

तदाप्रभृत्य् उन्मदना पितुर् गृहे ललाटिकाचन्दनधूसरालका ।न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्व् अपि ॥

Segmented

तदा प्रभृति उन्मदना पितुः गृहे ललाटिका-चन्दन-धूसर-अलका न जातु बाला लभते स्म निर्वृतिम् तुषार-संघात-शिला-तलेषु अपि

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
उन्मदना उन्मदन pos=a,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
ललाटिका ललाटिका pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
धूसर धूसर pos=a,comp=y
अलका अलक pos=n,g=f,c=1,n=s
pos=i
जातु जातु pos=i
बाला बाला pos=n,g=f,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
तुषार तुषार pos=n,comp=y
संघात संघात pos=n,comp=y
शिला शिला pos=n,comp=y
तलेषु तल pos=n,g=m,c=7,n=p
अपि अपि pos=i