Original

असह्यहुंकारनिवर्तितः पुरा पुरारिम् अप्राप्तमुखः शिलीमुखः ।इमां हृदि व्यायतपातम् अक्षणोद् विशीर्णमूर्तेर् अपि पुष्पधन्वनः ॥

Segmented

असह्य-हुङ्कार-निवर्तितः पुरा पुरारिम् अप्राप्त-मुखः शिलीमुखः इमाम् हृदि व्यायत-पातम् अक्षणोद् विशीर्ण-मूर्तेः अपि पुष्पधन्वनः

Analysis

Word Lemma Parse
असह्य असह्य pos=a,comp=y
हुङ्कार हुंकार pos=n,comp=y
निवर्तितः निवर्तय् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
पुरारिम् पुरारि pos=n,g=m,c=2,n=s
अप्राप्त अप्राप्त pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
शिलीमुखः शिलीमुख pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
व्यायत व्यायम् pos=va,comp=y,f=part
पातम् पात pos=n,g=m,c=2,n=s
अक्षणोद् क्षन् pos=v,p=3,n=s,l=lan
विशीर्ण विशृ pos=va,comp=y,f=part
मूर्तेः मूर्ति pos=n,g=m,c=6,n=s
अपि अपि pos=i
पुष्पधन्वनः पुष्पधन्वन् pos=n,g=m,c=6,n=s