Original

इयं महेन्द्रप्रभृतीन् अधिश्रियश् चतुर्दिगीशान् अवमत्य मानिनी ।अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिम् आप्तुम् इच्छति ॥

Segmented

इयम् महा-इन्द्र-प्रभृतीन् अधि श्रियः चतुः-दिगीशान् अवमत्य मानिनी अरूप-हार्यम् मदनस्य निग्रहात् पिनाकपाणिम् पतिम् आप्तुम् इच्छति

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रभृतीन् प्रभृति pos=n,g=m,c=2,n=p
अधि अधि pos=i
श्रियः श्री pos=n,g=f,c=6,n=s
चतुः चतुर् pos=n,comp=y
दिगीशान् दिगीश pos=n,g=m,c=2,n=p
अवमत्य अवमन् pos=vi
मानिनी मानिन् pos=a,g=f,c=1,n=s
अरूप अरूप pos=a,comp=y
हार्यम् हार्य pos=a,g=m,c=2,n=s
मदनस्य मदन pos=n,g=m,c=6,n=s
निग्रहात् निग्रह pos=n,g=m,c=5,n=s
पिनाकपाणिम् पिनाकपाणि pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
आप्तुम् आप् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat