Original

इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रम् ऐक्षत ॥

Segmented

इति प्रविश्य अभिहिता द्विजन्मना मनोगतम् सा न शशाक शंसितुम् अथो वयस्याम् परिपार्श्व-वर्तिनीम् विवर्तित-अनञ्जन-नेत्रम् ऐक्षत

Analysis

Word Lemma Parse
इति इति pos=i
प्रविश्य प्रविश् pos=vi
अभिहिता अभिधा pos=va,g=f,c=1,n=s,f=part
द्विजन्मना द्विजन्मन् pos=n,g=m,c=3,n=s
मनोगतम् मनोगत pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
शंसितुम् शंस् pos=vi
अथो अथो pos=i
वयस्याम् वयस्या pos=n,g=f,c=2,n=s
परिपार्श्व परिपार्श्व pos=a,comp=y
वर्तिनीम् वर्तिन् pos=a,g=f,c=2,n=s
विवर्तित विवर्तय् pos=va,comp=y,f=part
अनञ्जन अनञ्जन pos=a,comp=y
नेत्रम् नेत्र pos=n,g=m,c=2,n=s
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan