Original

कियच् चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः ।तदर्धभागेन लभस्व काङ्क्षितं वरं तम् इच्छामि च साधु वेदितुम् ॥

Segmented

कियच् चिरम् श्राम्यसि गौरि विद्यते मे अपि पूर्व-आश्रम-संचितम् तपः तद्-अर्ध-भागेन लभस्व काङ्क्षितम् वरम् तम् इच्छामि च साधु वेदितुम्

Analysis

Word Lemma Parse
कियच् कियत् pos=a,g=n,c=2,n=s
चिरम् चिरम् pos=i
श्राम्यसि श्रम् pos=v,p=2,n=s,l=lat
गौरि गौरी pos=n,g=f,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
पूर्व पूर्व pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
लभस्व लभ् pos=v,p=2,n=s,l=lot
काङ्क्षितम् काङ्क्ष् pos=va,g=m,c=2,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
pos=i
साधु साधु pos=a,g=n,c=2,n=s
वेदितुम् विद् pos=vi