Original

अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश् चतुरावलोकिनः ।करोति लक्ष्यं चिरम् अस्य चक्षुषो न वक्त्रम् आत्मीयम् अरालपक्ष्मणः ॥

Segmented

अवैमि सौभाग्य-मदेन वञ्चितम् तव प्रियम् यः चतुर-अवलोकिनः करोति लक्ष्यम् चिरम् अस्य चक्षुषो न वक्त्रम् आत्मीयम् अराल-पक्ष्मन्

Analysis

Word Lemma Parse
अवैमि अवे pos=v,p=1,n=s,l=lat
सौभाग्य सौभाग्य pos=n,comp=y
मदेन मद pos=n,g=m,c=3,n=s
वञ्चितम् वञ्चय् pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
चतुर चतुर pos=a,comp=y
अवलोकिनः अवलोकिन् pos=a,g=m,c=6,n=s
करोति कृ pos=v,p=3,n=s,l=lat
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
चिरम् चिरम् pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
चक्षुषो चक्षुस् pos=n,g=n,c=6,n=s
pos=i
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
आत्मीयम् आत्मीय pos=a,g=n,c=1,n=s
अराल अराल pos=a,comp=y
पक्ष्मन् पक्ष्मन् pos=n,g=n,c=6,n=s