Original

भवत्य् अनिष्टाद् अपि नाम दुःसहान् मनस्विनीनां प्रतिपत्तिर् ईदृशी ।विचारमार्गप्रहितेन चेतसा न दृश्यते तच् च कृशोदरि त्वयि ॥

Segmented

भवत्य् अनिष्टाद् अपि नाम दुःसहान् मनस्विनीनाम् प्रतिपत्तिः ईदृशी विचार-मार्ग-प्रहितेन चेतसा न दृश्यते तच् च कृश-उदरि त्वयि

Analysis

Word Lemma Parse
भवत्य् भू pos=v,p=3,n=s,l=lat
अनिष्टाद् अनिष्ट pos=a,g=n,c=5,n=s
अपि अपि pos=i
नाम नाम pos=i
दुःसहान् दुःसह pos=a,g=n,c=5,n=s
मनस्विनीनाम् मनस्विन् pos=a,g=f,c=6,n=p
प्रतिपत्तिः प्रतिपत्ति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
विचार विचार pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
प्रहितेन प्रहि pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तच् तद् pos=n,g=n,c=1,n=s
pos=i
कृश कृश pos=a,comp=y
उदरि उदर pos=a,g=f,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s