Original

अपि क्रियार्थं सुलभं समित्कुशं जलान्य् अपि स्नानविधिक्षमाणि ते ।अपि स्वशक्त्या तपसि प्रवर्तसे शरीरम् आद्यं खलु धर्मसाधनम् ॥

Segmented

अपि क्रिया-अर्थम् सुलभम् समिध्-कुशम् जलान्य् अपि स्नान-विधि-क्षमानि ते अपि स्व-शक्त्या तपसि प्रवर्तसे शरीरम् आद्यम् खलु धर्म-साधनम्

Analysis

Word Lemma Parse
अपि अपि pos=i
क्रिया क्रिया pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
सुलभम् सुलभ pos=a,g=n,c=1,n=s
समिध् समिध् pos=n,comp=y
कुशम् कुश pos=n,g=n,c=1,n=s
जलान्य् जल pos=n,g=n,c=1,n=p
अपि अपि pos=i
स्नान स्नान pos=n,comp=y
विधि विधि pos=n,comp=y
क्षमानि क्षम pos=a,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
प्रवर्तसे प्रवृत् pos=v,p=2,n=s,l=lat
शरीरम् शरीर pos=n,g=n,c=1,n=s
आद्यम् आद्य pos=a,g=n,c=1,n=s
खलु खलु pos=i
धर्म धर्म pos=n,comp=y
साधनम् साधन pos=n,g=n,c=1,n=s