Original

अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्न् इव ब्रह्ममयेन तेजसा ।विवेश कश्चिज् जटिलस् तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥

Segmented

अथ अजिन-आषाढ-धरः प्रगल्भ-वाच् ज्वलन्न् इव ब्रह्म-मयेन तेजसा विवेश कश्चिज् जटिलस् तपः-वनम् शरीर-बद्धः प्रथम-आश्रमः यथा

Analysis

Word Lemma Parse
अथ अथ pos=i
अजिन अजिन pos=n,comp=y
आषाढ आषाढ pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
प्रगल्भ प्रगल्भ pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
मयेन मय pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
कश्चिज् कश्चित् pos=n,g=m,c=1,n=s
जटिलस् जटिल pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
शरीर शरीर pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
प्रथम प्रथम pos=a,comp=y
आश्रमः आश्रम pos=n,g=m,c=1,n=s
यथा यथा pos=i