Original

निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥

Segmented

निशम्य च एनाम् तपसे कृत-उद्यमाम् सुताम् गिरीश-प्रतिषञ्ज्-मानसाम् उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनि-व्रतात्

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
कृत कृ pos=va,comp=y,f=part
उद्यमाम् उद्यम pos=n,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
गिरीश गिरीश pos=n,comp=y
प्रतिषञ्ज् प्रतिषञ्ज् pos=va,comp=y,f=part
मानसाम् मानस pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मेना मेना pos=n,g=f,c=1,n=s
परिरभ्य परिरभ् pos=vi
वक्षसा वक्षस् pos=n,g=n,c=3,n=s
निवारयन्ती निवारय् pos=va,g=f,c=1,n=s,f=part
महतो महत् pos=a,g=n,c=5,n=s
मुनि मुनि pos=n,comp=y
व्रतात् व्रत pos=n,g=n,c=5,n=s