Original

तथाभितप्तं सवितुर् गभस्तिभिर् मुखं तदीयं कमलश्रियं दधौ ।अपाङ्गयोः केवलम् अस्य दीर्घयोः शनैःशनैः श्यामिकया कृतं पदम् ॥

Segmented

तथा अभितप्तम् सवितुः गभस्तिभिः मुखम् तदीयम् कमल-श्रियम् अपाङ्गयोः केवलम् अस्य दीर्घयोः शनैः शनैः श्यामिकया कृतम् पदम्

Analysis

Word Lemma Parse
तथा तथा pos=i
अभितप्तम् अभितप् pos=va,g=n,c=1,n=s,f=part
सवितुः सवितृ pos=n,g=m,c=6,n=s
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
मुखम् मुख pos=n,g=n,c=1,n=s
तदीयम् तदीय pos=a,g=n,c=1,n=s
कमल कमल pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
अपाङ्गयोः अपाङ्ग pos=n,g=m,c=7,n=d
केवलम् केवलम् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दीर्घयोः दीर्घ pos=a,g=m,c=7,n=d
शनैः शनैस् pos=i
शनैः शनैस् pos=i
श्यामिकया श्यामिका pos=n,g=f,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पदम् पद pos=n,g=n,c=1,n=s