Original

इयेष सा कर्तुम् अवन्ध्यरूपतां समाधिम् आस्थाय तपोभिर् आत्मनः ।अवाप्यते वा कथम् अन्यथा द्वयं तथाविधं प्रेम पतिश् च तादृशः ॥

Segmented

इयेष सा कर्तुम् अवन्ध्य-रूप-ताम् समाधिम् आस्थाय तपोभिः आत्मनः अवाप्यते वा कथम् अन्यथा द्वयम् तथाविधम् प्रेम पतिः च तादृशः

Analysis

Word Lemma Parse
इयेष इष् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
कर्तुम् कृ pos=vi
अवन्ध्य अवन्ध्य pos=a,comp=y
रूप रूप pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
समाधिम् समाधि pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तपोभिः तपस् pos=n,g=n,c=3,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat
वा वा pos=i
कथम् कथम् pos=i
अन्यथा अन्यथा pos=i
द्वयम् द्वय pos=n,g=n,c=1,n=s
तथाविधम् तथाविध pos=a,g=n,c=1,n=s
प्रेम प्रेमन् pos=n,g=n,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
pos=i
तादृशः तादृश pos=a,g=m,c=1,n=s