Original

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैर् अपि या स्म दूयते ।अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥

Segmented

महार्ह-शय्या-परिवर्तन-च्युतैः स्व-केश-पुष्पैः अपि या स्म दूयते अशेत सा बाहु-लता-उपधायिन् निषेदुषी स्थण्डिल एव केवले

Analysis

Word Lemma Parse
महार्ह महार्ह pos=a,comp=y
शय्या शय्या pos=n,comp=y
परिवर्तन परिवर्तन pos=n,comp=y
च्युतैः च्यु pos=va,g=n,c=3,n=p,f=part
स्व स्व pos=a,comp=y
केश केश pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
अपि अपि pos=i
या यद् pos=n,g=f,c=1,n=s
स्म स्म pos=i
दूयते दु pos=v,p=3,n=s,l=lat
अशेत शी pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
बाहु बाहु pos=n,comp=y
लता लता pos=n,comp=y
उपधायिन् उपधायिन् pos=a,g=f,c=1,n=s
निषेदुषी निषद् pos=va,g=f,c=1,n=s,f=part
स्थण्डिल स्थण्डिल pos=n,g=n,c=7,n=s
एव एव pos=i
केवले केवल pos=a,g=n,c=7,n=s