Original

उपमानम् अभूद् विलासिनां करणं यत् तव कान्तिमत्तया ।तद् इदं गतम् ईदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥

Segmented

उपमानम् अभूद् विलासिनाम् करणम् यत् तव कान्तिमत्-तया तद् इदम् गतम् ईदृशीम् दशाम् न विदीर्ये कठिनाः खलु स्त्रियः

Analysis

Word Lemma Parse
उपमानम् उपमान pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
विलासिनाम् विलासिन् pos=a,g=m,c=6,n=p
करणम् करण pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कान्तिमत् कान्तिमत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
pos=i
विदीर्ये विदृ pos=v,p=1,n=s,l=lat
कठिनाः कठिन pos=a,g=f,c=1,n=p
खलु खलु pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p