Original

इत्थं रतेः किम् अपि भूतम् अदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् ।तत्प्रत्ययाच् च कुसुमायुधबन्धुर् एनाम् आश्वासयत् सुचरितार्थपदैर् वचोभिः ॥

Segmented

इत्थम् रतेः किम् अपि भूतम् अदृश्य-रूपम् मन्दीचकार मरण-व्यवसाय-बुद्धिम् तद्-प्रत्ययात् च कुसुमायुध-बन्धुः एनाम् आश्वासयत् सु चरित-अर्थ-पदैः वचोभिः

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
रतेः रति pos=n,g=f,c=6,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
भूतम् भूत pos=n,g=n,c=1,n=s
अदृश्य अदृश्य pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
मन्दीचकार मन्दीकृ pos=v,p=3,n=s,l=lit
मरण मरण pos=n,comp=y
व्यवसाय व्यवसाय pos=n,comp=y
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तद् तद् pos=n,comp=y
प्रत्ययात् प्रत्यय pos=n,g=m,c=5,n=s
pos=i
कुसुमायुध कुसुमायुध pos=n,comp=y
बन्धुः बन्धु pos=n,g=m,c=1,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
आश्वासयत् आश्वासय् pos=v,p=3,n=s,l=lan
सु सु pos=i
चरित चरित pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
पदैः पद pos=n,g=n,c=3,n=p
वचोभिः वचस् pos=n,g=n,c=3,n=p