Original

तद् इदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।रविपीतजला तपात्यये पुनर् ओघेन हि युज्यते नदी ॥

Segmented

तद् इदम् परिरक्ष शोभने भव्य-प्रिय-संगमम् वपुः रवि-पीत-जला तपात्यये पुनः ओघेन हि युज्यते नदी

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
परिरक्ष परिरक्ष् pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s
भव्य भू pos=va,comp=y,f=krtya
प्रिय प्रिय pos=a,comp=y
संगमम् संगम pos=n,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
रवि रवि pos=n,comp=y
पीत पा pos=va,comp=y,f=part
जला जल pos=n,g=f,c=1,n=s
तपात्यये तपात्यय pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
ओघेन ओघ pos=n,g=m,c=3,n=s
हि हि pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
नदी नदी pos=n,g=f,c=1,n=s