Original

परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।उपलब्धसुखस् तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥

Segmented

परिणेष्यति पार्वतीम् यदा तपसा तद्-प्रवणीकृतः हरः उपलब्ध-सुखः तदा स्मरम् वपुषा स्वेन नियोजयिष्यति

Analysis

Word Lemma Parse
परिणेष्यति परिणी pos=v,p=3,n=s,l=lrt
पार्वतीम् पार्वती pos=n,g=f,c=2,n=s
यदा यदा pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,comp=y
प्रवणीकृतः प्रवणीकृ pos=va,g=m,c=1,n=s,f=part
हरः हर pos=n,g=m,c=1,n=s
उपलब्ध उपलभ् pos=va,comp=y,f=part
सुखः सुख pos=n,g=m,c=1,n=s
तदा तदा pos=i
स्मरम् स्मर pos=n,g=m,c=2,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
नियोजयिष्यति नियोजय् pos=v,p=3,n=s,l=lrt