Original

इति देवविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ।शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिर् इवान्वकम्पत ॥

Segmented

इति देव-विमुक्त्यै स्थिताम् रतिम् आकाश-भवा सरस्वती शफरीम् ह्रद-शोष-विक्लवाम् प्रथमा वृष्टिः इव अन्वकम्पत

Analysis

Word Lemma Parse
इति इति pos=i
देव देव pos=n,comp=y
विमुक्त्यै विमुक्ति pos=n,g=f,c=4,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
रतिम् रति pos=n,g=f,c=2,n=s
आकाश आकाश pos=n,comp=y
भवा भव pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
शफरीम् शफरी pos=n,g=f,c=2,n=s
ह्रद ह्रद pos=n,comp=y
शोष शोष pos=n,comp=y
विक्लवाम् विक्लव pos=a,g=f,c=2,n=s
प्रथमा प्रथम pos=a,g=f,c=1,n=s
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
इव इव pos=i
अन्वकम्पत अनुकम्प् pos=v,p=3,n=s,l=lan