Original

परलोकविधौ च माधव स्मरम् उद्दिश्य विलोलपल्लवाः ।निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥

Segmented

पर-लोक-विधौ च माधव स्मरम् उद्दिश्य विलोल-पल्लवाः निवपेः सहकार-मञ्जरी प्रिय-चूत-प्रसवः हि ते सखा

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s
स्मरम् स्मर pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
विलोल विलोल pos=a,comp=y
पल्लवाः पल्लव pos=n,g=f,c=2,n=p
निवपेः निवप् pos=v,p=2,n=s,l=vidhilin
सहकार सहकार pos=n,comp=y
मञ्जरी मञ्जरी pos=n,g=f,c=2,n=p
प्रिय प्रिय pos=a,comp=y
चूत चूत pos=n,comp=y
प्रसवः प्रसव pos=n,g=m,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s