Original

इति चापि विधाय दीयतां सलिलस्याञ्जलिर् एक एव नौ ।अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥

Segmented

इति च अपि विधाय दीयताम् सलिलस्य अञ्जलिः एक एव नौ अविभज्य परत्र तम् मया सहितः पास्यति ते स बान्धवः

Analysis

Word Lemma Parse
इति इति pos=i
pos=i
अपि अपि pos=i
विधाय विधा pos=vi
दीयताम् दा pos=v,p=3,n=s,l=lot
सलिलस्य सलिल pos=n,g=n,c=6,n=s
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
नौ मद् pos=n,g=,c=4,n=d
अविभज्य अविभज्य pos=i
परत्र परत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
बान्धवः बान्धव pos=n,g=m,c=1,n=s