Original

अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥

Segmented

अमुना एव कषायित-स्तनी सुभगेन प्रिय-गात्र-भस्मना नव-पल्लव-संस्तरे यथा रचयिष्यामि तनुम् विभावसौ

Analysis

Word Lemma Parse
अमुना अदस् pos=n,g=n,c=3,n=s
एव एव pos=i
कषायित कषायित pos=a,comp=y
स्तनी स्तन pos=a,g=f,c=1,n=s
सुभगेन सुभग pos=a,g=n,c=3,n=s
प्रिय प्रिय pos=a,comp=y
गात्र गात्र pos=n,comp=y
भस्मना भस्मन् pos=n,g=n,c=3,n=s
नव नव pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
संस्तरे संस्तर pos=n,g=m,c=7,n=s
यथा यथा pos=i
रचयिष्यामि रचय् pos=v,p=1,n=s,l=lrt
तनुम् तनु pos=n,g=f,c=2,n=s
विभावसौ विभावसु pos=n,g=m,c=7,n=s