Original

गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।अहम् अस्य दशेव पश्य माम् अविषह्यव्यसनप्रधूषिताम् ॥

Segmented

गत एव न ते निवर्तते स सखा दीप इव अनिल-आहतः अहम् अस्य दशा इव पश्य माम् अविषह्य-व्यसन-प्रदूषिताम्

Analysis

Word Lemma Parse
गत गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
दीप दीप pos=n,g=m,c=7,n=s
इव इव pos=i
अनिल अनिल pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दशा दशा pos=n,g=f,c=1,n=s
इव इव pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अविषह्य अविषह्य pos=a,comp=y
व्यसन व्यसन pos=n,comp=y
प्रदूषिताम् प्रदूषय् pos=va,g=f,c=2,n=s,f=part