Original

अमुना ननु पार्श्ववर्तिना जगद् आज्ञां ससुरासुरं तव ।बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥

Segmented

अमुना ननु पार्श्व-वर्तिना जगद् आज्ञाम् स सुर-असुरम् तव बिस-तन्तु-गुणस्य कारितम् धनुषः पेलव-पुष्प-पत्त्रिन्

Analysis

Word Lemma Parse
अमुना अदस् pos=n,g=m,c=3,n=s
ननु ननु pos=i
पार्श्व पार्श्व pos=n,comp=y
वर्तिना वर्तिन् pos=a,g=m,c=3,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
pos=i
सुर सुर pos=n,comp=y
असुरम् असुर pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
बिस बिस pos=n,comp=y
तन्तु तन्तु pos=n,comp=y
गुणस्य गुण pos=n,g=n,c=6,n=s
कारितम् कारय् pos=va,g=n,c=1,n=s,f=part
धनुषः धनुस् pos=n,g=n,c=6,n=s
पेलव पेलव pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=n,c=6,n=s