Original

इति चैनम् उवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् ।यद् इदं कणशः प्रकीर्यते पवनैर् भस्म कपोतकर्बुरम् ॥

Segmented

इति च एनम् उवाच दुःखिता सुहृदः पश्य वसन्त किम् स्थितम् यद् इदम् कणशः प्रकीर्यते पवनैः भस्म कपोत-कर्बुरम्

Analysis

Word Lemma Parse
इति इति pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुःखिता दुःखित pos=a,g=f,c=1,n=s
सुहृदः सुहृद् pos=n,g=m,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वसन्त वसन्त pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कणशः कणशस् pos=i
प्रकीर्यते प्रक्￞ pos=v,p=3,n=s,l=lat
पवनैः पवन pos=n,g=m,c=3,n=p
भस्म भस्मन् pos=n,g=n,c=1,n=s
कपोत कपोत pos=n,comp=y
कर्बुरम् कर्बुर pos=a,g=n,c=1,n=s