Original

क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।न खलूग्ररुषा पिनाकिना गमितः सो ऽपि सुहृद्गतां गतिम् ॥

Segmented

क्व नु ते हृदयंगमः सखा कुसुम-आयोजय्-कार्मुकः मधुः न खलु उग्र-रुषा पिनाकिना गमितः सो ऽपि सुहृद्-गताम् गतिम्

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
हृदयंगमः हृदयंगम pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
कुसुम कुसुम pos=n,comp=y
आयोजय् आयोजय् pos=va,comp=y,f=part
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
मधुः मधु pos=n,g=m,c=1,n=s
pos=i
खलु खलु pos=i
उग्र उग्र pos=a,comp=y
रुषा रुष् pos=n,g=m,c=3,n=s
पिनाकिना पिनाकिन् pos=n,g=m,c=3,n=s
गमितः गमय् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सुहृद् सुहृद् pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s