Original

रचितं रतिपण्डित त्वया स्वयम् अङ्गेषु ममेदम् आर्तवम् ।ध्रियते कुसुमप्रसाधनं तव तच् चारु वपुर् न दृश्यते ॥

Segmented

रचितम् रति-पण्डितैः त्वया स्वयम् अङ्गेषु मे इदम् आर्तवम् ध्रियते कुसुम-प्रसाधनम् तव तच् चारु वपुः न दृश्यते

Analysis

Word Lemma Parse
रचितम् रचय् pos=va,g=n,c=1,n=s,f=part
रति रति pos=n,comp=y
पण्डितैः पण्डित pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
स्वयम् स्वयम् pos=i
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आर्तवम् आर्तव pos=n,g=n,c=1,n=s
ध्रियते धृ pos=v,p=3,n=s,l=lat
कुसुम कुसुम pos=n,comp=y
प्रसाधनम् प्रसाधन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तच् तद् pos=n,g=n,c=1,n=s
चारु चारु pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat