Original

प्रतिपद्य मनोहरं वपुः पुनर् अप्य् आदिश तावद् उत्थितः ।रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥

Segmented

प्रतिपद्य मनोहरम् वपुः पुनः अप्य् आदिश तावद् उत्थितः रति-दूती-पदेषु कोकिलाम् मधुर-आलाप-निसर्ग-पण्डिताम्

Analysis

Word Lemma Parse
प्रतिपद्य प्रतिपद् pos=vi
मनोहरम् मनोहर pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
अप्य् अपि pos=i
आदिश आदिश् pos=v,p=2,n=s,l=lot
तावद् तावत् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
रति रति pos=n,comp=y
दूती दूती pos=n,comp=y
पदेषु पद pos=n,g=n,c=7,n=p
कोकिलाम् कोकिला pos=n,g=f,c=2,n=s
मधुर मधुर pos=a,comp=y
आलाप आलाप pos=n,comp=y
निसर्ग निसर्ग pos=n,comp=y
पण्डिताम् पण्डित pos=a,g=f,c=2,n=s