Original

अवगम्य कथीकृतं वपुः प्रियबन्धोस् तव निष्फलोदयः ।बहुले ऽपि गते निशाकरस् तनुतां दुःखम् अनङ्ग मोक्ष्यति ॥

Segmented

अवगम्य कथीकृतम् वपुः प्रिय-बन्धोः तव निष्फल-उदयः बहुले ऽपि गते निशाकरस् तनु-ताम् दुःखम् अनङ्ग मोक्ष्यति

Analysis

Word Lemma Parse
अवगम्य अवगम् pos=vi
कथीकृतम् कथीकृत pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
बन्धोः बन्धु pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
निष्फल निष्फल pos=a,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
बहुले बहुल pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
निशाकरस् निशाकर pos=n,g=m,c=1,n=s
तनु तनु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अनङ्ग अनङ्ग pos=n,g=m,c=8,n=s
मोक्ष्यति मुच् pos=v,p=3,n=s,l=lrt