Original

रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।वसतिं प्रिय कामिनां प्रियास् त्वद् ऋते प्रापयितुं क ईश्वरः ॥

Segmented

रजनी-तिमिर-अवगुण्ठिते पुर-मार्गे घन-शब्द-विक्लव वसतिम् प्रिय कामिनाम् प्रियास् त्वद् ऋते प्रापयितुम् क ईश्वरः

Analysis

Word Lemma Parse
रजनी रजनी pos=n,comp=y
तिमिर तिमिर pos=n,comp=y
अवगुण्ठिते अवगुण्ठय् pos=va,g=m,c=7,n=s,f=part
पुर पुर pos=n,comp=y
मार्गे मार्ग pos=n,g=m,c=7,n=s
घन घन pos=n,comp=y
शब्द शब्द pos=n,comp=y
विक्लव विक्लव pos=a,g=f,c=1,n=p
वसतिम् वसति pos=n,g=f,c=2,n=s
प्रिय प्रिय pos=a,g=m,c=8,n=s
कामिनाम् कामिन् pos=n,g=m,c=6,n=p
प्रियास् प्रिय pos=a,g=f,c=1,n=p
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
प्रापयितुम् प्रापय् pos=vi
pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=a,g=m,c=1,n=s