Original

परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीम् अहं तव ।विधिना जन एष वञ्चितस् त्वदधीनं खलु देहिनां सुखम् ॥

Segmented

पर-लोक-नव-प्रवासिनः प्रतिपत्स्ये पदवीम् अहम् तव विधिना जन एष वञ्चितस् त्वद्-अधीनम् खलु देहिनाम् सुखम्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
नव नव pos=a,comp=y
प्रवासिनः प्रवासिन् pos=a,g=m,c=6,n=s
प्रतिपत्स्ये प्रतिपद् pos=v,p=1,n=s,l=lrt
पदवीम् पदवी pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विधिना विधि pos=n,g=m,c=3,n=s
जन जन pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वञ्चितस् वञ्चय् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
खलु खलु pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
सुखम् सुख pos=n,g=n,c=1,n=s