Original

सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरम् अनुकम्प्याम् अद्रिर् आदाय दोर्भ्याम् ।सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिर् आसीद् वेगदीर्घीकृताङ्गः ॥

Segmented

सपदि मुकुलित-अक्षीम् रुद्र-संरम्भ-भीत्या दुहितरम् अनुकम्प्याम् अद्रिः आदाय दोर्भ्याम् सुर-गजः इव बिभ्रत् पद्मिनीम् दन्त-लग्नाम् प्रतिपथ-गतिः आसीद् वेग-दीर्घीकृ-अङ्गः

Analysis

Word Lemma Parse
सपदि सपदि pos=i
मुकुलित मुकुलित pos=a,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
रुद्र रुद्र pos=n,comp=y
संरम्भ संरम्भ pos=n,comp=y
भीत्या भीति pos=n,g=f,c=3,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
अनुकम्प्याम् अनुकम्प् pos=va,g=f,c=2,n=s,f=krtya
अद्रिः अद्रि pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
सुर सुर pos=n,comp=y
गजः गज pos=n,g=m,c=1,n=s
इव इव pos=i
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
दन्त दन्त pos=n,comp=y
लग्नाम् लग् pos=va,g=f,c=2,n=s,f=part
प्रतिपथ प्रतिपथ pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वेग वेग pos=n,comp=y
दीर्घीकृ दीर्घीकृ pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s