Original

शैलात्मजापि पितुर् उच्छिरसो ऽभिलाषं व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च ।सख्योः समक्षम् इति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथं चित् ॥

Segmented

शैल-आत्मजा अपि पितुः उच्छिरसो ऽभिलाषम् व्यर्थम् समर्थ्य ललितम् वपुः आत्मनः च सख्योः समक्षम् इति च अधिक-जात-लज्जा शून्या जगाम भवन-अभिमुखी कथंचित्

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
अपि अपि pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
उच्छिरसो उच्छिरस् pos=a,g=m,c=6,n=s
ऽभिलाषम् अभिलाष pos=n,g=m,c=2,n=s
व्यर्थम् व्यर्थ pos=a,g=m,c=2,n=s
समर्थ्य समर्थय् pos=vi
ललितम् लल् pos=va,g=n,c=2,n=s,f=part
वपुः वपुस् pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
सख्योः सखी pos=n,g=f,c=6,n=d
समक्षम् समक्ष pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अधिक अधिक pos=a,comp=y
जात जन् pos=va,comp=y,f=part
लज्जा लज्जा pos=n,g=f,c=1,n=s
शून्या शून्य pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भवन भवन pos=n,comp=y
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
कथंचित् कथंचिद् pos=i