Original

तम् आशु विघ्नं तपसस् तपस्वी वनस्पतिं वज्र इवावभज्य ।स्त्रीसंनिकर्षं परिहर्तुम् इच्छन्न् अन्तर्दधे भूतपतिः सभूतः ॥

Segmented

तम् आशु विघ्नम् तपसस् तपस्वी वनस्पतिम् वज्र इव अवभज्य स्त्री-सन्निकर्षम् परिहर्तुम् इच्छन्न् अन्तर्दधे भूतपतिः स भूतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आशु आशु pos=i
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
तपसस् तपस् pos=n,g=n,c=6,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,g=m,c=1,n=s
इव इव pos=i
अवभज्य अवभञ्ज् pos=vi
स्त्री स्त्री pos=n,comp=y
सन्निकर्षम् संनिकर्ष pos=n,g=m,c=2,n=s
परिहर्तुम् परिहृ pos=vi
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
pos=i
भूतः भूत pos=n,g=m,c=1,n=s