Original

तीव्राभिषङ्गप्रभवेण वृत्तिम् मोहेन संस्तम्भयतेन्द्रियाणाम् ।अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर् बभूव ॥

Segmented

तीव्र-अभिषङ्ग-प्रभवेन वृत्तिम् मोहेन संस्तम्भय् इन्द्रियाणाम् अज्ञात-भर्तृ-व्यसना मुहूर्तम् कृत-उपकारा इव रतिः बभूव

Analysis

Word Lemma Parse
तीव्र तीव्र pos=a,comp=y
अभिषङ्ग अभिषङ्ग pos=n,comp=y
प्रभवेन प्रभव pos=n,g=m,c=3,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
मोहेन मोह pos=n,g=m,c=3,n=s
संस्तम्भय् संस्तम्भय् pos=va,g=m,c=3,n=s,f=part
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
अज्ञात अज्ञात pos=a,comp=y
भर्तृ भर्तृ pos=n,comp=y
व्यसना व्यसन pos=n,g=f,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
उपकारा उपकार pos=n,g=f,c=1,n=s
इव इव pos=i
रतिः रति pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit